वांछित मन्त्र चुनें
आर्चिक को चुनें

प्र꣡ सोमा꣢꣯सो अधन्विषुः꣣ प꣡व꣢मानास꣣ इ꣡न्द꣢वः । श्री꣣णाना꣢ अ꣣प्सु꣡ वृ꣢ञ्जते ॥९६१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्र सोमासो अधन्विषुः पवमानास इन्दवः । श्रीणाना अप्सु वृञ्जते ॥९६१॥

मन्त्र उच्चारण
पद पाठ

प्र꣢ । सो꣡मा꣢꣯सः । अ꣣धन्विषुः । प꣡व꣢꣯मानासः । इ꣡न्द꣢꣯वः । श्री꣣णानाः꣢ । अ꣣प्सु꣢ । वृ꣣ञ्जते ॥९६१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 961 | (कौथोम) 3 » 2 » 3 » 1 | (रानायाणीय) 6 » 1 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में ब्रह्मानन्दरूप सोमरसों का वर्णन है।

पदार्थान्वयभाषाः -

(पवमानासः) पवित्रता देनेवाले, (इन्दवः) दीप्त तथा रस से सराबोर करनेवाले (सोमासः) ब्रह्मानन्दरस (अधन्विषुः) जीवात्मा को प्राप्त हुए हैं। वे (श्रीणानाः)उस आत्मा को परिपक्व करते हुए (अप्सु) उसके द्वारा किये जाते हुए कर्मों में (वृञ्जते) अपने आपको छोड़ते हैं अर्थात् व्याप्त होते हैं ॥१॥

भावार्थभाषाः -

ब्रह्म के पास से प्राप्त आनन्दरसों से परिपक्व और पूर्णता को प्राप्त मनुष्य शुभकर्मों का ही आचरण करता है, अशुभों का नहीं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ ब्रह्मानन्दरूपान् सोमरसान् वर्णयति।

पदार्थान्वयभाषाः -

(पवमानासः) पवित्रताप्रदायकाः (इन्दवः) दीप्ताः, रसेन क्लेदकाश्च (सोमासः) ब्रह्मानन्दरसाः (अधन्विषुः) जीवात्मानमुपगताः सन्ति। [धन्वतिः गतिकर्मा। निघं० २।१४।] ते (श्रीणानाः२) तं जीवात्मानं परिपचन्तः (अप्सु) तेन क्रियमाणेषु कर्मसु (वृञ्जते) स्वात्मानं परित्यजन्ति, व्याप्नुवन्तीत्यर्थः। [वृजी वर्जने, अदादिः] ॥१॥

भावार्थभाषाः -

ब्रह्मणः सकाशात् प्राप्तैरानन्दरसैः परिपक्वः पूर्णतां च गतो मनुष्यः शुभान्येव कर्माण्याचरति नाशुभानि ॥१॥

टिप्पणी: १. ऋ० ९।२४।१, ‘अ॒प्सु मृ॑ज्जत’ इति पाठः। २. श्रीणानाः श्रीणनं मिश्रणं, मिश्रयमाणाः—इति वि०।